Original

न त्वहं वधमाकाङ्क्षे स्वयमेवात्मनः शुभे ।परैः कृते वधे पापं न किंचिन्मयि विद्यते ॥ ८ ॥

Segmented

न तु अहम् वधम् आकाङ्क्षे स्वयम् एव आत्मनः शुभे परैः कृते वधे पापम् न किंचिन् मयि विद्यते

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
वधम् वध pos=n,g=m,c=2,n=s
आकाङ्क्षे आकाङ्क्ष् pos=v,p=1,n=s,l=lat
स्वयम् स्वयम् pos=i
एव एव pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
शुभे शुभ pos=a,g=f,c=8,n=s
परैः पर pos=n,g=m,c=3,n=p
कृते कृ pos=va,g=m,c=7,n=s,f=part
वधे वध pos=n,g=m,c=7,n=s
पापम् पाप pos=n,g=n,c=1,n=s
pos=i
किंचिन् कश्चित् pos=n,g=n,c=1,n=s
मयि मय pos=a,g=f,c=8,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat