Original

ब्रह्मवध्या परं पापं निष्कृतिर्नात्र विद्यते ।अबुद्धिपूर्वं कृत्वापि श्रेय आत्मवधो मम ॥ ७ ॥

Segmented

ब्रह्म-वध्या परम् पापम् निष्कृतिः न अत्र विद्यते अबुद्धि-पूर्वम् कृत्वा अपि श्रेय आत्मवधो मम

Analysis

Word Lemma Parse
ब्रह्म ब्रह्मन् pos=n,comp=y
वध्या वध्या pos=n,g=f,c=1,n=s
परम् पर pos=n,g=n,c=1,n=s
पापम् पाप pos=n,g=n,c=1,n=s
निष्कृतिः निष्कृति pos=n,g=f,c=1,n=s
pos=i
अत्र अत्र pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
अबुद्धि अबुद्धि pos=a,comp=y
पूर्वम् पूर्वम् pos=i
कृत्वा कृ pos=vi
अपि अपि pos=i
श्रेय श्रेयस् pos=n,g=n,c=1,n=s
आत्मवधो आत्मवध pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s