Original

आत्मनस्तु मया श्रेयो बोद्धव्यमिति रोचये ।ब्रह्मवध्यात्मवध्या वा श्रेय आत्मवधो मम ॥ ६ ॥

Segmented

आत्मनः तु मया श्रेयो बोद्धव्यम् इति रोचये ब्रह्म-वध्या आत्मवध्या वा श्रेय आत्मवधो मम

Analysis

Word Lemma Parse
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तु तु pos=i
मया मद् pos=n,g=,c=3,n=s
श्रेयो श्रेयस् pos=n,g=n,c=1,n=s
बोद्धव्यम् बुध् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
रोचये रोचय् pos=v,p=1,n=s,l=lat
ब्रह्म ब्रह्मन् pos=n,comp=y
वध्या वध्या pos=n,g=f,c=1,n=s
आत्मवध्या आत्मवध्या pos=n,g=f,c=1,n=s
वा वा pos=i
श्रेय श्रेयस् pos=n,g=n,c=1,n=s
आत्मवधो आत्मवध pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s