Original

न त्वेतदकुलीनासु नाधर्मिष्ठासु विद्यते ।यद्ब्राह्मणार्थे विसृजेदात्मानमपि चात्मजम् ॥ ५ ॥

Segmented

न तु एतत् अकुलीनासु न अधर्मिष्ठ विद्यते यद् ब्राह्मण-अर्थे विसृजेद् आत्मानम् अपि च आत्मजम्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अकुलीनासु अकुलीन pos=a,g=f,c=7,n=p
pos=i
अधर्मिष्ठ अधर्मिष्ठ pos=a,g=f,c=7,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat
यद् यत् pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
विसृजेद् विसृज् pos=v,p=3,n=s,l=vidhilin
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अपि अपि pos=i
pos=i
आत्मजम् आत्मज pos=n,g=m,c=2,n=s