Original

ब्राह्मण उवाच ।नाहमेतत्करिष्यामि जीवितार्थी कथंचन ।ब्राह्मणस्यातिथेश्चैव स्वार्थे प्राणैर्वियोजनम् ॥ ४ ॥

Segmented

ब्राह्मण उवाच न अहम् एतत् करिष्यामि जीवित-अर्थी कथंचन ब्राह्मणस्य अतिथेः च एव स्व-अर्थे प्राणैः वियोजनम्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अहम् मद् pos=n,g=,c=1,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
जीवित जीवित pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
कथंचन कथंचन pos=i
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
अतिथेः अतिथि pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
स्व स्व pos=a,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
प्राणैः प्राण pos=n,g=m,c=3,n=p
वियोजनम् वियोजन pos=n,g=n,c=2,n=s