Original

मम पञ्च सुता ब्रह्मंस्तेषामेको गमिष्यति ।त्वदर्थं बलिमादाय तस्य पापस्य रक्षसः ॥ ३ ॥

Segmented

मम पञ्च सुता ब्रह्मन् तेषाम् एको गमिष्यति त्वद्-अर्थम् बलिम् आदाय तस्य पापस्य रक्षसः

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
सुता सुत pos=n,g=m,c=1,n=p
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
एको एक pos=n,g=m,c=1,n=s
गमिष्यति गम् pos=v,p=3,n=s,l=lrt
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
बलिम् बलि pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
तस्य तद् pos=n,g=n,c=6,n=s
पापस्य पाप pos=a,g=n,c=6,n=s
रक्षसः रक्षस् pos=n,g=n,c=6,n=s