Original

ततः कुन्ती च विप्रश्च सहितावनिलात्मजम् ।तमब्रूतां कुरुष्वेति स तथेत्यब्रवीच्च तौ ॥ २० ॥

Segmented

ततः कुन्ती च विप्रः च सहितौ अनिलात्मजम् तम् अब्रूताम् कुरुष्व इति स तथा इति अब्रवीत् च तौ

Analysis

Word Lemma Parse
ततः ततस् pos=i
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
pos=i
विप्रः विप्र pos=n,g=m,c=1,n=s
pos=i
सहितौ सहित pos=a,g=m,c=1,n=d
अनिलात्मजम् अनिलात्मज pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अब्रूताम् ब्रू pos=v,p=3,n=d,l=lan
कुरुष्व कृ pos=v,p=2,n=s,l=lot
इति इति pos=i
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
तौ तद् pos=n,g=m,c=2,n=d