Original

एकस्तव सुतो बालः कन्या चैका तपस्विनी ।न ते तयोस्तथा पत्न्या गमनं तत्र रोचये ॥ २ ॥

Segmented

एकः ते सुतो बालः कन्या च एका तपस्विनी न ते तयोः तथा पत्न्या गमनम् तत्र रोचये

Analysis

Word Lemma Parse
एकः एक pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
बालः बाल pos=a,g=m,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
pos=i
एका एक pos=n,g=f,c=1,n=s
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
तयोः तद् pos=n,g=m,c=6,n=d
तथा तथा pos=i
पत्न्या पत्नी pos=n,g=f,c=6,n=s
गमनम् गमन pos=n,g=n,c=2,n=s
तत्र तत्र pos=i
रोचये रोचय् pos=v,p=1,n=s,l=lat