Original

वैशंपायन उवाच ।एवमुक्तस्तु पृथया स विप्रो भार्यया सह ।हृष्टः संपूजयामास तद्वाक्यममृतोपमम् ॥ १९ ॥

Segmented

वैशंपायन उवाच एवम् उक्तवान् तु पृथया स विप्रो भार्यया सह हृष्टः संपूजयामास तद् वाक्यम् अमृत-उपमम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
पृथया पृथा pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
भार्यया भार्या pos=n,g=f,c=3,n=s
सह सह pos=i
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
संपूजयामास सम्पूजय् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अमृत अमृत pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s