Original

गुरुणा चाननुज्ञातो ग्राहयेद्यं सुतो मम ।न स कुर्यात्तया कार्यं विद्ययेति सतां मतम् ॥ १८ ॥

Segmented

गुरुणा च अननुज्ञातः ग्राहयेद् यम् सुतो मम न स कुर्यात् तया कार्यम् विद्यया इति सताम् मतम्

Analysis

Word Lemma Parse
गुरुणा गुरु pos=n,g=m,c=3,n=s
pos=i
अननुज्ञातः अननुज्ञात pos=a,g=m,c=1,n=s
ग्राहयेद् ग्राहय् pos=v,p=3,n=s,l=vidhilin
यम् यद् pos=n,g=m,c=2,n=s
सुतो सुत pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
तया तद् pos=n,g=f,c=3,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
विद्यया विद्या pos=n,g=f,c=3,n=s
इति इति pos=i
सताम् अस् pos=va,g=m,c=6,n=p,f=part
मतम् मन् pos=va,g=n,c=1,n=s,f=part