Original

न त्विदं केषुचिद्ब्रह्मन्व्याहर्तव्यं कथंचन ।विद्यार्थिनो हि मे पुत्रान्विप्रकुर्युः कुतूहलात् ॥ १७ ॥

Segmented

न तु इदम् केषुचिद् ब्रह्मन् व्याहर्तव्यम् कथंचन विद्या-अर्थिनः हि मे पुत्रान् विप्रकुर्युः कुतूहलात्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
केषुचिद् कश्चित् pos=n,g=m,c=7,n=p
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
व्याहर्तव्यम् व्याहृ pos=va,g=n,c=1,n=s,f=krtya
कथंचन कथंचन pos=i
विद्या विद्या pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=2,n=p
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
विप्रकुर्युः विप्रकृ pos=v,p=3,n=p,l=vidhilin
कुतूहलात् कुतूहल pos=n,g=n,c=5,n=s