Original

समागताश्च वीरेण दृष्टपूर्वाश्च राक्षसाः ।बलवन्तो महाकाया निहताश्चाप्यनेकशः ॥ १६ ॥

Segmented

समागताः च वीरेण दृष्ट-पूर्वाः च राक्षसाः बलवन्तो महा-कायाः निहताः च अपि अनेकशस्

Analysis

Word Lemma Parse
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
pos=i
वीरेण वीर pos=n,g=m,c=3,n=s
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वाः पूर्व pos=n,g=m,c=1,n=p
pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
बलवन्तो बलवत् pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
कायाः काय pos=n,g=m,c=1,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
pos=i
अपि अपि pos=i
अनेकशस् अनेकशस् pos=i