Original

राक्षसाय च तत्सर्वं प्रापयिष्यति भोजनम् ।मोक्षयिष्यति चात्मानमिति मे निश्चिता मतिः ॥ १५ ॥

Segmented

राक्षसाय च तत् सर्वम् प्रापयिष्यति भोजनम् मोक्षयिष्यति च आत्मानम् इति मे निश्चिता मतिः

Analysis

Word Lemma Parse
राक्षसाय राक्षस pos=n,g=m,c=4,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रापयिष्यति प्रापय् pos=v,p=3,n=s,l=lrt
भोजनम् भोजन pos=n,g=n,c=2,n=s
मोक्षयिष्यति मोक्षय् pos=v,p=3,n=s,l=lrt
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
निश्चिता निश्चि pos=va,g=f,c=1,n=s,f=part
मतिः मति pos=n,g=f,c=1,n=s