Original

न चासौ राक्षसः शक्तो मम पुत्रविनाशने ।वीर्यवान्मन्त्रसिद्धश्च तेजस्वी च सुतो मम ॥ १४ ॥

Segmented

न च असौ राक्षसः शक्तो मम पुत्र-विनाशने वीर्यवान् मन्त्र-सिद्धः च तेजस्वी च सुतो मम

Analysis

Word Lemma Parse
pos=i
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
पुत्र पुत्र pos=n,comp=y
विनाशने विनाशन pos=n,g=n,c=7,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
मन्त्र मन्त्र pos=n,comp=y
सिद्धः सिध् pos=va,g=m,c=1,n=s,f=part
pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
pos=i
सुतो सुत pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s