Original

कुन्त्युवाच ।ममाप्येषा मतिर्ब्रह्मन्विप्रा रक्ष्या इति स्थिरा ।न चाप्यनिष्टः पुत्रो मे यदि पुत्रशतं भवेत् ॥ १३ ॥

Segmented

कुन्ती उवाच मे अपि एषा मतिः ब्रह्मन् विप्रा रक्ष्या इति स्थिरा न च अपि अनिष्टः पुत्रो मे यदि पुत्र-शतम् भवेत्

Analysis

Word Lemma Parse
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
एषा एतद् pos=n,g=f,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
विप्रा विप्र pos=n,g=m,c=1,n=p
रक्ष्या रक्ष् pos=va,g=m,c=1,n=p,f=krtya
इति इति pos=i
स्थिरा स्थिर pos=a,g=f,c=1,n=s
pos=i
pos=i
अपि अपि pos=i
अनिष्टः अनिष्ट pos=a,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
यदि यदि pos=i
पुत्र पुत्र pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin