Original

श्रेयांस्तु सहदारस्य विनाशोऽद्य मम स्वयम् ।ब्राह्मणस्य वधं नाहमनुमंस्ये कथंचन ॥ १२ ॥

Segmented

श्रेयान् तु सहदारस्य विनाशो ऽद्य मम स्वयम् ब्राह्मणस्य वधम् न अहम् अनुमंस्ये कथंचन

Analysis

Word Lemma Parse
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
तु तु pos=i
सहदारस्य सहदार pos=a,g=m,c=6,n=s
विनाशो विनाश pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
मम मद् pos=n,g=,c=6,n=s
स्वयम् स्वयम् pos=i
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अनुमंस्ये अनुमन् pos=v,p=1,n=s,l=lrt
कथंचन कथंचन pos=i