Original

कुर्यान्न निन्दितं कर्म न नृशंसं कदाचन ।इति पूर्वे महात्मान आपद्धर्मविदो विदुः ॥ ११ ॥

Segmented

कुर्यान् न निन्दितम् कर्म न नृशंसम् कदाचन इति पूर्वे महात्मान आपद्-धर्म-विदः विदुः

Analysis

Word Lemma Parse
कुर्यान् कृ pos=v,p=3,n=s,l=vidhilin
pos=i
निन्दितम् निन्द् pos=va,g=n,c=2,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
नृशंसम् नृशंस pos=a,g=n,c=2,n=s
कदाचन कदाचन pos=i
इति इति pos=i
पूर्वे पूर्व pos=n,g=m,c=1,n=p
महात्मान महात्मन् pos=a,g=m,c=1,n=p
आपद् आपद् pos=n,comp=y
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit