Original

आगतस्य गृहे त्यागस्तथैव शरणार्थिनः ।याचमानस्य च वधो नृशंसं परमं मतम् ॥ १० ॥

Segmented

आगतस्य गृहे त्यागः तथा एव शरण-अर्थिनः याचमानस्य च वधो नृशंसम् परमम् मतम्

Analysis

Word Lemma Parse
आगतस्य आगम् pos=va,g=m,c=6,n=s,f=part
गृहे गृह pos=n,g=m,c=7,n=s
त्यागः त्याग pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
शरण शरण pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=6,n=s
याचमानस्य याच् pos=va,g=m,c=6,n=s,f=part
pos=i
वधो वध pos=n,g=m,c=1,n=s
नृशंसम् नृशंस pos=a,g=n,c=1,n=s
परमम् परम pos=a,g=n,c=1,n=s
मतम् मन् pos=va,g=n,c=1,n=s,f=part