Original

कुन्त्युवाच ।न विषादस्त्वया कार्यो भयादस्मात्कथंचन ।उपायः परिदृष्टोऽत्र तस्मान्मोक्षाय रक्षसः ॥ १ ॥

Segmented

कुन्ती उवाच न विषादः त्वया कार्यो भयाद् अस्मात् कथंचन उपायः परिदृष्टो ऽत्र तस्मान् मोक्षाय रक्षसः

Analysis

Word Lemma Parse
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
विषादः विषाद pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कार्यो कृ pos=va,g=m,c=1,n=s,f=krtya
भयाद् भय pos=n,g=n,c=5,n=s
अस्मात् इदम् pos=n,g=n,c=5,n=s
कथंचन कथंचन pos=i
उपायः उपाय pos=n,g=m,c=1,n=s
परिदृष्टो परिदृश् pos=va,g=m,c=1,n=s,f=part
ऽत्र अत्र pos=i
तस्मान् तद् pos=n,g=n,c=5,n=s
मोक्षाय मोक्ष pos=n,g=m,c=4,n=s
रक्षसः रक्षस् pos=n,g=n,c=5,n=s