Original

पित्रा त्यक्ता तथा मात्रा भ्रात्रा चाहमसंशयम् ।दुःखाद्दुःखतरं प्राप्य म्रियेयमतथोचिता ॥ ९ ॥

Segmented

पित्रा त्यक्ता तथा मात्रा भ्रात्रा च अहम् असंशयम् दुःखाद् दुःखतरम् प्राप्य म्रियेयम् अ तथा उचिता

Analysis

Word Lemma Parse
पित्रा पितृ pos=n,g=m,c=3,n=s
त्यक्ता त्यज् pos=va,g=f,c=1,n=s,f=part
तथा तथा pos=i
मात्रा मातृ pos=n,g=f,c=3,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
असंशयम् असंशयम् pos=i
दुःखाद् दुःख pos=n,g=n,c=5,n=s
दुःखतरम् दुःखतर pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
म्रियेयम् मृ pos=v,p=1,n=s,l=vidhilin
pos=i
तथा तथा pos=i
उचिता उचित pos=a,g=f,c=1,n=s