Original

तातेऽपि हि गते स्वर्गं विनष्टे च ममानुजे ।पिण्डः पितॄणां व्युच्छिद्येत्तत्तेषामप्रियं भवेत् ॥ ८ ॥

Segmented

ताते ऽपि हि गते स्वर्गम् विनष्टे च मे अनुजे पिण्डः पितॄणाम् व्युच्छिद्येत् तत् तेषाम् अप्रियम् भवेत्

Analysis

Word Lemma Parse
ताते तात pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
हि हि pos=i
गते गम् pos=va,g=m,c=7,n=s,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
विनष्टे विनश् pos=va,g=m,c=7,n=s,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s
अनुजे अनुज pos=n,g=m,c=7,n=s
पिण्डः पिण्ड pos=n,g=m,c=1,n=s
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
व्युच्छिद्येत् व्युच्छिद् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अप्रियम् अप्रिय pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin