Original

भ्राता च मम बालोऽयं गते लोकममुं त्वयि ।अचिरेणैव कालेन विनश्येत न संशयः ॥ ७ ॥

Segmented

भ्राता च मम बालो ऽयम् गते लोकम् अमुम् त्वयि अचिरेण एव कालेन विनश्येत न संशयः

Analysis

Word Lemma Parse
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
pos=i
मम मद् pos=n,g=,c=6,n=s
बालो बाल pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
लोकम् लोक pos=n,g=m,c=2,n=s
अमुम् अदस् pos=n,g=m,c=2,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
अचिरेण अचिर pos=a,g=m,c=3,n=s
एव एव pos=i
कालेन काल pos=n,g=m,c=3,n=s
विनश्येत विनश् pos=v,p=3,n=s,l=vidhilin
pos=i
संशयः संशय pos=n,g=m,c=1,n=s