Original

इह वा तारयेद्दुर्गादुत वा प्रेत्य तारयेत् ।सर्वथा तारयेत्पुत्रः पुत्र इत्युच्यते बुधैः ॥ ५ ॥

Segmented

इह वा तारयेद् दुर्गाद् उत वा प्रेत्य तारयेत् सर्वथा तारयेत् पुत्रः पुत्र इति उच्यते बुधैः

Analysis

Word Lemma Parse
इह इह pos=i
वा वा pos=i
तारयेद् तारय् pos=v,p=3,n=s,l=vidhilin
दुर्गाद् दुर्ग pos=n,g=n,c=5,n=s
उत उत pos=i
वा वा pos=i
प्रेत्य प्रे pos=vi
तारयेत् तारय् pos=v,p=3,n=s,l=vidhilin
सर्वथा सर्वथा pos=i
तारयेत् तारय् pos=v,p=3,n=s,l=vidhilin
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,g=m,c=1,n=s
इति इति pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
बुधैः बुध pos=n,g=m,c=3,n=p