Original

इत्यर्थमिष्यतेऽपत्यं तारयिष्यति मामिति ।तस्मिन्नुपस्थिते काले तरतं प्लववन्मया ॥ ४ ॥

Segmented

इत्यर्थम् इष्यते ऽपत्यम् तारयिष्यति माम् इति तस्मिन्न् उपस्थिते काले तरतम् प्लव-वत् मया

Analysis

Word Lemma Parse
इत्यर्थम् इत्यर्थ pos=a,g=n,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat
ऽपत्यम् अपत्य pos=n,g=n,c=1,n=s
तारयिष्यति तारय् pos=v,p=3,n=s,l=lrt
माम् मद् pos=n,g=,c=2,n=s
इति इति pos=i
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
उपस्थिते उपस्था pos=va,g=m,c=7,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
तरतम् तृ pos=v,p=2,n=d,l=lot
प्लव प्लव pos=n,comp=y
वत् वत् pos=i
मया मद् pos=n,g=,c=3,n=s