Original

धर्मतोऽहं परित्याज्या युवयोर्नात्र संशयः ।त्यक्तव्यां मां परित्यज्य त्रातं सर्वं मयैकया ॥ ३ ॥

Segmented

धर्मतो ऽहम् परित्याज्या युवयोः न अत्र संशयः त्यक्तव्याम् माम् परित्यज्य त्रातम् सर्वम् मया एकया

Analysis

Word Lemma Parse
धर्मतो धर्म pos=n,g=m,c=5,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
परित्याज्या परित्यज् pos=va,g=f,c=1,n=s,f=krtya
युवयोः त्वद् pos=n,g=,c=6,n=d
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
त्यक्तव्याम् त्यज् pos=va,g=f,c=2,n=s,f=krtya
माम् मद् pos=n,g=,c=2,n=s
परित्यज्य परित्यज् pos=vi
त्रातम् त्रा pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
एकया एक pos=n,g=f,c=3,n=s