Original

अयं काल इति ज्ञात्वा कुन्ती समुपसृत्य तान् ।गतासूनमृतेनेव जीवयन्तीदमब्रवीत् ॥ २४ ॥

Segmented

अयम् काल इति ज्ञात्वा कुन्ती समुपसृत्य तान् गतासून् अमृतेन इव जीवय् इदम् अब्रवीत्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
काल काल pos=n,g=m,c=1,n=s
इति इति pos=i
ज्ञात्वा ज्ञा pos=vi
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
समुपसृत्य समुपसृ pos=vi
तान् तद् pos=n,g=m,c=2,n=p
गतासून् गतासु pos=a,g=m,c=2,n=p
अमृतेन अमृत pos=n,g=n,c=3,n=s
इव इव pos=i
जीवय् जीवय् pos=va,g=f,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan