Original

ततः स तृणमादाय प्रहृष्टः पुनरब्रवीत् ।अनेन तं हनिष्यामि राक्षसं पुरुषादकम् ॥ २२ ॥

Segmented

ततः स तृणम् आदाय प्रहृष्टः पुनः अब्रवीत् अनेन तम् हनिष्यामि राक्षसम् पुरुषादकम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
तृणम् तृण pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अनेन इदम् pos=n,g=n,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
पुरुषादकम् पुरुषादक pos=n,g=m,c=2,n=s