Original

मा रोदीस्तात मा मातर्मा स्वसस्त्वमिति ब्रुवन् ।प्रहसन्निव सर्वांस्तानेकैकं सोऽपसर्पति ॥ २१ ॥

Segmented

मा रोदीः तात मा मातः मा स्वसः त्वम् इति ब्रुवन् प्रहसन्न् इव सर्वान् तान् एकैकम् सो ऽपसर्पति

Analysis

Word Lemma Parse
मा मा pos=i
रोदीः रुद् pos=v,p=2,n=s,l=lun_unaug
तात तात pos=n,g=m,c=8,n=s
मा मा pos=i
मातः मातृ pos=n,g=f,c=8,n=s
मा मा pos=i
स्वसः स्वसृ pos=n,g=f,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इति इति pos=i
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
एकैकम् एकैक pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽपसर्पति अपसृप् pos=v,p=3,n=s,l=lat