Original

ततः प्ररुदितान्सर्वान्निशम्याथ सुतस्तयोः ।उत्फुल्लनयनो बालः कलमव्यक्तमब्रवीत् ॥ २० ॥

Segmented

ततः प्ररुदितान् सर्वान् निशाम्य अथ सुतः तयोः उत्फुल्ल-नयनः बालः कलम् अव्यक्तम् अब्रवीत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्ररुदितान् प्ररुद् pos=va,g=m,c=2,n=p,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
निशाम्य निशामय् pos=vi
अथ अथ pos=i
सुतः सुत pos=n,g=m,c=1,n=s
तयोः तद् pos=n,g=m,c=6,n=d
उत्फुल्ल उत्फुल्ल pos=a,comp=y
नयनः नयन pos=n,g=m,c=1,n=s
बालः बाल pos=a,g=m,c=1,n=s
कलम् कल pos=a,g=n,c=2,n=s
अव्यक्तम् अव्यक्त pos=a,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan