Original

एवं बहुविधं तस्या निशम्य परिदेवितम् ।पिता माता च सा चैव कन्या प्ररुरुदुस्त्रयः ॥ १९ ॥

Segmented

एवम् बहुविधम् तस्या निशम्य परिदेवितम् पिता माता च सा च एव कन्या प्ररुरुदुः त्रयः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
तस्या तद् pos=n,g=f,c=6,n=s
निशम्य निशामय् pos=vi
परिदेवितम् परिदेवित pos=n,g=n,c=2,n=s
पिता पितृ pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
pos=i
सा तद् pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
प्ररुरुदुः प्ररुद् pos=v,p=3,n=p,l=lit
त्रयः त्रि pos=n,g=m,c=1,n=p