Original

किं न्वतः परमं दुःखं यद्वयं स्वर्गते त्वयि ।याचमानाः परादन्नं परिधावेमहि श्ववत् ॥ १७ ॥

Segmented

किम् नु अतस् परमम् दुःखम् यद् वयम् स्वर्गते त्वयि याचमानाः पराद् अन्नम् परिधावेमहि श्व-वत्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
अतस् अतस् pos=i
परमम् परम pos=a,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
यद् यत् pos=i
वयम् मद् pos=n,g=,c=1,n=p
स्वर्गते स्वर्गत pos=a,g=m,c=7,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
याचमानाः याच् pos=va,g=f,c=1,n=p,f=part
पराद् पर pos=n,g=m,c=5,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
परिधावेमहि परिधाव् pos=v,p=1,n=p,l=vidhilin
श्व श्वन् pos=n,comp=y
वत् वत् pos=i