Original

अथ वा यास्यसे तत्र त्यक्त्वा मां द्विजसत्तम ।पीडिताहं भविष्यामि तदवेक्षस्व मामपि ॥ १४ ॥

Segmented

अथवा यास्यसे तत्र त्यक्त्वा माम् द्विजसत्तम पीडिता अहम् भविष्यामि तद् अवेक्षस्व माम् अपि

Analysis

Word Lemma Parse
अथवा अथवा pos=i
यास्यसे या pos=v,p=2,n=s,l=lrt
तत्र तत्र pos=i
त्यक्त्वा त्यज् pos=vi
माम् मद् pos=n,g=,c=2,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
पीडिता पीडय् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
भविष्यामि भू pos=v,p=1,n=s,l=lrt
तद् तद् pos=n,g=n,c=2,n=s
अवेक्षस्व अवेक्ष् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
अपि अपि pos=i