Original

अथ वाहं करिष्यामि कुलस्यास्य विमोक्षणम् ।फलसंस्था भविष्यामि कृत्वा कर्म सुदुष्करम् ॥ १३ ॥

Segmented

अथवा अहम् करिष्यामि कुलस्य अस्य विमोक्षणम् फल-संस्था भविष्यामि कृत्वा कर्म सु दुष्करम्

Analysis

Word Lemma Parse
अथवा अथवा pos=i
अहम् मद् pos=n,g=,c=1,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
कुलस्य कुल pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
विमोक्षणम् विमोक्षण pos=n,g=n,c=2,n=s
फल फल pos=n,comp=y
संस्था संस्थ pos=a,g=f,c=1,n=s
भविष्यामि भू pos=v,p=1,n=s,l=lrt
कृत्वा कृ pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s