Original

त्वयि त्वरोगे निर्मुक्ते माता भ्राता च मे शिशुः ।संतानश्चैव पिण्डश्च प्रतिष्ठास्यत्यसंशयम् ॥ १० ॥

Segmented

त्वयि तु अरोगे निर्मुक्ते माता भ्राता च मे शिशुः संतानः च एव पिण्डः च प्रतिष्ठास्यति असंशयम्

Analysis

Word Lemma Parse
त्वयि त्वद् pos=n,g=,c=7,n=s
तु तु pos=i
अरोगे अरोग pos=a,g=m,c=7,n=s
निर्मुक्ते निर्मुच् pos=va,g=m,c=7,n=s,f=part
माता मातृ pos=n,g=f,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
शिशुः शिशु pos=n,g=m,c=1,n=s
संतानः संतान pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
पिण्डः पिण्ड pos=n,g=m,c=1,n=s
pos=i
प्रतिष्ठास्यति प्रतिष्ठा pos=v,p=3,n=s,l=lrt
असंशयम् असंशयम् pos=i