Original

वैशंपायन उवाच ।तयोर्दुःखितयोर्वाक्यमतिमात्रं निशम्य तत् ।भृशं दुःखपरीताङ्गी कन्या तावभ्यभाषत ॥ १ ॥

Segmented

वैशंपायन उवाच तयोः दुःखितयोः वाक्यम् अतिमात्रम् निशम्य तत् भृशम् दुःख-परीत-अङ्गी कन्या तौ अभ्यभाषत

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तयोः तद् pos=n,g=m,c=6,n=d
दुःखितयोः दुःखित pos=a,g=m,c=6,n=d
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अतिमात्रम् अतिमात्र pos=a,g=n,c=2,n=s
निशम्य निशामय् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
भृशम् भृशम् pos=i
दुःख दुःख pos=n,comp=y
परीत परी pos=va,comp=y,f=part
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan