Original

मम हि त्वद्विहीनायाः सर्वकामा न आपदः ।कथं स्यातां सुतौ बालौ भवेयं च कथं त्वहम् ॥ ९ ॥

Segmented

मम हि त्वद्-विहीनायाः सर्व-कामाः न आपदः कथम् स्याताम् सुतौ बालौ भवेयम् च कथम् तु अहम्

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
हि हि pos=i
त्वद् त्वद् pos=n,comp=y
विहीनायाः विहा pos=va,g=f,c=6,n=s,f=part
सर्व सर्व pos=n,comp=y
कामाः काम pos=n,g=f,c=1,n=p
मद् pos=n,g=,c=6,n=p
आपदः आपद् pos=n,g=f,c=1,n=p
कथम् कथम् pos=i
स्याताम् अस् pos=v,p=3,n=d,l=vidhilin
सुतौ सुत pos=n,g=m,c=1,n=d
बालौ बाल pos=n,g=m,c=1,n=d
भवेयम् भू pos=v,p=1,n=s,l=vidhilin
pos=i
कथम् कथम् pos=i
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s