Original

समर्थः पोषणे चासि सुतयो रक्षणे तथा ।न त्वहं सुतयोः शक्ता तथा रक्षणपोषणे ॥ ८ ॥

Segmented

समर्थः पोषणे च असि सुतयो रक्षणे तथा न तु अहम् सुतयोः शक्ता तथा रक्षण-पोषणे

Analysis

Word Lemma Parse
समर्थः समर्थ pos=a,g=m,c=1,n=s
पोषणे पोषण pos=n,g=n,c=7,n=s
pos=i
असि अस् pos=v,p=2,n=s,l=lat
सुतयो सुत pos=n,g=m,c=6,n=d
रक्षणे रक्षण pos=n,g=n,c=7,n=s
तथा तथा pos=i
pos=i
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
सुतयोः सुत pos=n,g=m,c=6,n=d
शक्ता शक् pos=va,g=f,c=1,n=s,f=part
तथा तथा pos=i
रक्षण रक्षण pos=n,comp=y
पोषणे पोषण pos=n,g=n,c=7,n=s