Original

यदर्थमिष्यते भार्या प्राप्तः सोऽर्थस्त्वया मयि ।कन्या चैव कुमारश्च कृताहमनृणा त्वया ॥ ७ ॥

Segmented

यद्-अर्थम् इष्यते भार्या प्राप्तः सो अर्थः त्वया मयि कन्या च एव कुमारः च कृता अहम् अनृणा त्वया

Analysis

Word Lemma Parse
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat
भार्या भार्या pos=n,g=f,c=1,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
मयि मद् pos=n,g=,c=7,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
कुमारः कुमार pos=n,g=m,c=1,n=s
pos=i
कृता कृ pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
अनृणा अनृण pos=a,g=f,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s