Original

तच्च तत्र कृतं कर्म तवापीह सुखावहम् ।भवत्यमुत्र चाक्षय्यं लोकेऽस्मिंश्च यशस्करम् ॥ ५ ॥

Segmented

तत् च तत्र कृतम् कर्म ते अपि इह सुख-आवहम् भवति अमुत्र च अक्षय्यम् लोके अस्मिन् च यशस्करम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
pos=i
तत्र तत्र pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
इह इह pos=i
सुख सुख pos=n,comp=y
आवहम् आवह pos=a,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
अमुत्र अमुत्र pos=i
pos=i
अक्षय्यम् अक्षय्य pos=a,g=n,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
pos=i
यशस्करम् यशस्कर pos=a,g=n,c=1,n=s