Original

वैशंपायन उवाच ।एवमुक्तस्तया भर्ता तां समालिङ्ग्य भारत ।मुमोच बाष्पं शनकैः सभार्यो भृशदुःखितः ॥ ३६ ॥

Segmented

वैशंपायन उवाच एवम् उक्तवान् तया भर्ता ताम् समालिङ्ग्य भारत मुमोच बाष्पम् शनकैः स भार्यः भृश-दुःखितः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तया तद् pos=n,g=f,c=3,n=s
भर्ता भर्तृ pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
समालिङ्ग्य समालिङ्गय् pos=vi
भारत भारत pos=n,g=m,c=8,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
बाष्पम् बाष्प pos=n,g=m,c=2,n=s
शनकैः शनकैस् pos=i
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
भृश भृश pos=a,comp=y
दुःखितः दुःखित pos=a,g=m,c=1,n=s