Original

एतत्सर्वं समीक्ष्य त्वमात्मत्यागं च गर्हितम् ।आत्मानं तारय मया कुलं चेमौ च दारकौ ॥ ३५ ॥

Segmented

एतत् सर्वम् समीक्ष्य त्वम् आत्म-त्यागम् च गर्हितम् आत्मानम् तारय मया कुलम् च इमौ च दारकौ

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
आत्म आत्मन् pos=n,comp=y
त्यागम् त्याग pos=n,g=m,c=2,n=s
pos=i
गर्हितम् गर्ह् pos=va,g=m,c=2,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
तारय तारय् pos=v,p=2,n=s,l=lot
मया मद् pos=n,g=,c=3,n=s
कुलम् कुल pos=n,g=n,c=2,n=s
pos=i
इमौ इदम् pos=n,g=m,c=2,n=d
pos=i
दारकौ दारक pos=n,g=m,c=2,n=d