Original

न चाप्यधर्मः कल्याण बहुपत्नीकता नृणाम् ।स्त्रीणामधर्मः सुमहान्भर्तुः पूर्वस्य लङ्घने ॥ ३४ ॥

Segmented

न च अपि अधर्मः कल्याण बहु-पत्नीक-ता नृणाम् स्त्रीणाम् अधर्मः सु महान् भर्तुः पूर्वस्य लङ्घने

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
अधर्मः अधर्म pos=n,g=m,c=1,n=s
कल्याण कल्याण pos=a,g=m,c=8,n=s
बहु बहु pos=a,comp=y
पत्नीक पत्नीक pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
नृणाम् नृ pos=n,g=,c=6,n=p
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
अधर्मः अधर्म pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
पूर्वस्य पूर्व pos=n,g=m,c=6,n=s
लङ्घने लङ्घन pos=n,g=n,c=7,n=s