Original

जातपुत्रा च वृद्धा च प्रियकामा च ते सदा ।समीक्ष्यैतदहं सर्वं व्यवसायं करोम्यतः ॥ ३२ ॥

Segmented

जात-पुत्रा च वृद्धा च प्रिय-कामा च ते सदा समीक्ष्य एतत् अहम् सर्वम् व्यवसायम् करोमि अतस्

Analysis

Word Lemma Parse
जात जन् pos=va,comp=y,f=part
पुत्रा पुत्र pos=n,g=f,c=1,n=s
pos=i
वृद्धा वृद्ध pos=a,g=f,c=1,n=s
pos=i
प्रिय प्रिय pos=a,comp=y
कामा काम pos=n,g=f,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
सदा सदा pos=i
समीक्ष्य समीक्ष् pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
व्यवसायम् व्यवसाय pos=n,g=m,c=2,n=s
करोमि कृ pos=v,p=1,n=s,l=lat
अतस् अतस् pos=i