Original

भुक्तं प्रियाण्यवाप्तानि धर्मश्च चरितो मया ।त्वत्प्रसूतिः प्रिया प्राप्ता न मां तप्स्यत्यजीवितम् ॥ ३१ ॥

Segmented

भुक्तम् प्रियाणि अवाप्तानि धर्मः च चरितो मया त्वद्-प्रसूतिः प्रिया प्राप्ता न माम्

Analysis

Word Lemma Parse
भुक्तम् भुक्त pos=n,g=n,c=1,n=s
प्रियाणि प्रिय pos=a,g=n,c=1,n=p
अवाप्तानि अवाप् pos=va,g=n,c=1,n=p,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
चरितो चर् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
त्वद् त्वद् pos=n,comp=y
प्रसूतिः प्रसूति pos=n,g=f,c=1,n=s
प्रिया प्रिय pos=a,g=f,c=1,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
pos=i
माम् मद् pos=n,g=,c=2,n=s