Original

भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते ।व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र वै ॥ ३ ॥

Segmented

भार्या पुत्रो ऽथ दुहिता सर्वम् आत्म-अर्थम् इष्यते व्यथाम् जहि सु बुद्ध्या त्वम् स्वयम् यास्यामि तत्र वै

Analysis

Word Lemma Parse
भार्या भार्या pos=n,g=f,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
दुहिता दुहितृ pos=n,g=f,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आत्म आत्मन् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat
व्यथाम् व्यथा pos=n,g=f,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot
सु सु pos=i
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
स्वयम् स्वयम् pos=i
यास्यामि या pos=v,p=1,n=s,l=lrt
तत्र तत्र pos=i
वै वै pos=i