Original

अवध्याः स्त्रिय इत्याहुर्धर्मज्ञा धर्मनिश्चये ।धर्मज्ञान्राक्षसानाहुर्न हन्यात्स च मामपि ॥ २९ ॥

Segmented

अवध्याः स्त्रिय इति आहुः धर्म-ज्ञाः धर्म-निश्चये धर्म-ज्ञान् राक्षसान् आहुः न हन्यात् स च माम् अपि

Analysis

Word Lemma Parse
अवध्याः अवध्य pos=a,g=f,c=1,n=p
स्त्रिय स्त्री pos=n,g=f,c=1,n=p
इति इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
निश्चये निश्चय pos=n,g=m,c=7,n=s
धर्म धर्म pos=n,comp=y
ज्ञान् ज्ञ pos=a,g=m,c=2,n=p
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
pos=i
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
अपि अपि pos=i