Original

एकतो वा कुलं कृत्स्नमात्मा वा कुलवर्धन ।न समं सर्वमेवेति बुधानामेष निश्चयः ॥ २७ ॥

Segmented

एकतो वा कुलम् कृत्स्नम् आत्मा वा कुल-वर्धन न समम् सर्वम् एव इति बुधानाम् एष निश्चयः

Analysis

Word Lemma Parse
एकतो एकतस् pos=i
वा वा pos=i
कुलम् कुल pos=n,g=n,c=1,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वा वा pos=i
कुल कुल pos=n,comp=y
वर्धन वर्धन pos=a,g=m,c=8,n=s
pos=i
समम् सम pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
इति इति pos=i
बुधानाम् बुध pos=n,g=m,c=6,n=p
एष एतद् pos=n,g=m,c=1,n=s
निश्चयः निश्चय pos=n,g=m,c=1,n=s