Original

परित्यक्तः सुतश्चायं दुहितेयं तथा मया ।बान्धवाश्च परित्यक्तास्त्वदर्थं जीवितं च मे ॥ २३ ॥

Segmented

परित्यक्तः सुतः च अयम् दुहिता इयम् तथा मया बान्धवाः च परित्यक्ताः त्वद्-अर्थम् जीवितम् च मे

Analysis

Word Lemma Parse
परित्यक्तः परित्यज् pos=va,g=m,c=1,n=s,f=part
सुतः सुत pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
दुहिता दुहितृ pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
तथा तथा pos=i
मया मद् pos=n,g=,c=3,n=s
बान्धवाः बान्धव pos=n,g=m,c=1,n=p
pos=i
परित्यक्ताः परित्यज् pos=va,g=m,c=1,n=p,f=part
त्वद् त्वद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
जीवितम् जीवित pos=n,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s