Original

व्युष्टिरेषा परा स्त्रीणां पूर्वं भर्तुः परा गतिः ।न तु ब्राह्मण पुत्राणां विषये परिवर्तितुम् ॥ २२ ॥

Segmented

व्युष्टिः एषा परा स्त्रीणाम् पूर्वम् भर्तुः परा गतिः न तु ब्राह्मण पुत्राणाम् विषये परिवर्तितुम्

Analysis

Word Lemma Parse
व्युष्टिः व्युष्टि pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
परा पर pos=n,g=f,c=1,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
पूर्वम् पूर्वम् pos=i
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
परा पर pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
pos=i
तु तु pos=i
ब्राह्मण ब्राह्मण pos=n,g=m,c=8,n=s
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
विषये विषय pos=n,g=m,c=7,n=s
परिवर्तितुम् परिवृत् pos=vi