Original

तौ विहीनौ मया बालौ त्वया चैव ममात्मजौ ।विनश्येतां न संदेहो मत्स्याविव जलक्षये ॥ २० ॥

Segmented

तौ विहीनौ मया बालौ त्वया च एव मे आत्मजौ विनश्येताम् न संदेहो मत्स्यौ इव जल-क्षये

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
विहीनौ विहा pos=va,g=m,c=1,n=d,f=part
मया मद् pos=n,g=,c=3,n=s
बालौ बाल pos=a,g=m,c=1,n=d
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
आत्मजौ आत्मज pos=n,g=m,c=1,n=d
विनश्येताम् विनश् pos=v,p=3,n=d,l=vidhilin
pos=i
संदेहो संदेह pos=n,g=m,c=1,n=s
मत्स्यौ मत्स्य pos=n,g=m,c=1,n=d
इव इव pos=i
जल जल pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s